Declension table of ?dhvanimatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanimān | dhvanimantau | dhvanimantaḥ |
Vocative | dhvaniman | dhvanimantau | dhvanimantaḥ |
Accusative | dhvanimantam | dhvanimantau | dhvanimataḥ |
Instrumental | dhvanimatā | dhvanimadbhyām | dhvanimadbhiḥ |
Dative | dhvanimate | dhvanimadbhyām | dhvanimadbhyaḥ |
Ablative | dhvanimataḥ | dhvanimadbhyām | dhvanimadbhyaḥ |
Genitive | dhvanimataḥ | dhvanimatoḥ | dhvanimatām |
Locative | dhvanimati | dhvanimatoḥ | dhvanimatsu |