Declension table of ?dhūrtakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūrtakṛt | dhūrtakṛtau | dhūrtakṛtaḥ |
Vocative | dhūrtakṛt | dhūrtakṛtau | dhūrtakṛtaḥ |
Accusative | dhūrtakṛtam | dhūrtakṛtau | dhūrtakṛtaḥ |
Instrumental | dhūrtakṛtā | dhūrtakṛdbhyām | dhūrtakṛdbhiḥ |
Dative | dhūrtakṛte | dhūrtakṛdbhyām | dhūrtakṛdbhyaḥ |
Ablative | dhūrtakṛtaḥ | dhūrtakṛdbhyām | dhūrtakṛdbhyaḥ |
Genitive | dhūrtakṛtaḥ | dhūrtakṛtoḥ | dhūrtakṛtām |
Locative | dhūrtakṛti | dhūrtakṛtoḥ | dhūrtakṛtsu |