Declension table of ?dhūmrasaṃraktalocanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmrasaṃraktalocanaḥ | dhūmrasaṃraktalocanau | dhūmrasaṃraktalocanāḥ |
Vocative | dhūmrasaṃraktalocana | dhūmrasaṃraktalocanau | dhūmrasaṃraktalocanāḥ |
Accusative | dhūmrasaṃraktalocanam | dhūmrasaṃraktalocanau | dhūmrasaṃraktalocanān |
Instrumental | dhūmrasaṃraktalocanena | dhūmrasaṃraktalocanābhyām | dhūmrasaṃraktalocanaiḥ dhūmrasaṃraktalocanebhiḥ |
Dative | dhūmrasaṃraktalocanāya | dhūmrasaṃraktalocanābhyām | dhūmrasaṃraktalocanebhyaḥ |
Ablative | dhūmrasaṃraktalocanāt | dhūmrasaṃraktalocanābhyām | dhūmrasaṃraktalocanebhyaḥ |
Genitive | dhūmrasaṃraktalocanasya | dhūmrasaṃraktalocanayoḥ | dhūmrasaṃraktalocanānām |
Locative | dhūmrasaṃraktalocane | dhūmrasaṃraktalocanayoḥ | dhūmrasaṃraktalocaneṣu |