Declension table of ?dhūlījaṅghaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūlījaṅghaḥ | dhūlījaṅghau | dhūlījaṅghāḥ |
Vocative | dhūlījaṅgha | dhūlījaṅghau | dhūlījaṅghāḥ |
Accusative | dhūlījaṅgham | dhūlījaṅghau | dhūlījaṅghān |
Instrumental | dhūlījaṅghena | dhūlījaṅghābhyām | dhūlījaṅghaiḥ dhūlījaṅghebhiḥ |
Dative | dhūlījaṅghāya | dhūlījaṅghābhyām | dhūlījaṅghebhyaḥ |
Ablative | dhūlījaṅghāt | dhūlījaṅghābhyām | dhūlījaṅghebhyaḥ |
Genitive | dhūlījaṅghasya | dhūlījaṅghayoḥ | dhūlījaṅghānām |
Locative | dhūlījaṅghe | dhūlījaṅghayoḥ | dhūlījaṅgheṣu |