Declension table of ?dhutapāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhutapāpaḥ | dhutapāpau | dhutapāpāḥ |
Vocative | dhutapāpa | dhutapāpau | dhutapāpāḥ |
Accusative | dhutapāpam | dhutapāpau | dhutapāpān |
Instrumental | dhutapāpena | dhutapāpābhyām | dhutapāpaiḥ dhutapāpebhiḥ |
Dative | dhutapāpāya | dhutapāpābhyām | dhutapāpebhyaḥ |
Ablative | dhutapāpāt | dhutapāpābhyām | dhutapāpebhyaḥ |
Genitive | dhutapāpasya | dhutapāpayoḥ | dhutapāpānām |
Locative | dhutapāpe | dhutapāpayoḥ | dhutapāpeṣu |