Declension table of ?dhitāvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitāvā | dhitāvānau | dhitāvānaḥ |
Vocative | dhitāvan | dhitāvānau | dhitāvānaḥ |
Accusative | dhitāvānam | dhitāvānau | dhitāvnaḥ |
Instrumental | dhitāvnā | dhitāvabhyām | dhitāvabhiḥ |
Dative | dhitāvne | dhitāvabhyām | dhitāvabhyaḥ |
Ablative | dhitāvnaḥ | dhitāvabhyām | dhitāvabhyaḥ |
Genitive | dhitāvnaḥ | dhitāvnoḥ | dhitāvnām |
Locative | dhitāvni dhitāvani | dhitāvnoḥ | dhitāvasu |