Declension table of ?dhīrapraśāntasvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīrapraśāntasvaraḥ | dhīrapraśāntasvarau | dhīrapraśāntasvarāḥ |
Vocative | dhīrapraśāntasvara | dhīrapraśāntasvarau | dhīrapraśāntasvarāḥ |
Accusative | dhīrapraśāntasvaram | dhīrapraśāntasvarau | dhīrapraśāntasvarān |
Instrumental | dhīrapraśāntasvareṇa | dhīrapraśāntasvarābhyām | dhīrapraśāntasvaraiḥ dhīrapraśāntasvarebhiḥ |
Dative | dhīrapraśāntasvarāya | dhīrapraśāntasvarābhyām | dhīrapraśāntasvarebhyaḥ |
Ablative | dhīrapraśāntasvarāt | dhīrapraśāntasvarābhyām | dhīrapraśāntasvarebhyaḥ |
Genitive | dhīrapraśāntasvarasya | dhīrapraśāntasvarayoḥ | dhīrapraśāntasvarāṇām |
Locative | dhīrapraśāntasvare | dhīrapraśāntasvarayoḥ | dhīrapraśāntasvareṣu |