Declension table of ?dhīrapraśāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīrapraśāntaḥ | dhīrapraśāntau | dhīrapraśāntāḥ |
Vocative | dhīrapraśānta | dhīrapraśāntau | dhīrapraśāntāḥ |
Accusative | dhīrapraśāntam | dhīrapraśāntau | dhīrapraśāntān |
Instrumental | dhīrapraśāntena | dhīrapraśāntābhyām | dhīrapraśāntaiḥ dhīrapraśāntebhiḥ |
Dative | dhīrapraśāntāya | dhīrapraśāntābhyām | dhīrapraśāntebhyaḥ |
Ablative | dhīrapraśāntāt | dhīrapraśāntābhyām | dhīrapraśāntebhyaḥ |
Genitive | dhīrapraśāntasya | dhīrapraśāntayoḥ | dhīrapraśāntānām |
Locative | dhīrapraśānte | dhīrapraśāntayoḥ | dhīrapraśānteṣu |