Declension table of ?dhījavanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhījavanaḥ | dhījavanau | dhījavanāḥ |
Vocative | dhījavana | dhījavanau | dhījavanāḥ |
Accusative | dhījavanam | dhījavanau | dhījavanān |
Instrumental | dhījavanena | dhījavanābhyām | dhījavanaiḥ dhījavanebhiḥ |
Dative | dhījavanāya | dhījavanābhyām | dhījavanebhyaḥ |
Ablative | dhījavanāt | dhījavanābhyām | dhījavanebhyaḥ |
Genitive | dhījavanasya | dhījavanayoḥ | dhījavanānām |
Locative | dhījavane | dhījavanayoḥ | dhījavaneṣu |