Declension table of ?dhiṣṇyavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhiṣṇyavān | dhiṣṇyavantau | dhiṣṇyavantaḥ |
Vocative | dhiṣṇyavan | dhiṣṇyavantau | dhiṣṇyavantaḥ |
Accusative | dhiṣṇyavantam | dhiṣṇyavantau | dhiṣṇyavataḥ |
Instrumental | dhiṣṇyavatā | dhiṣṇyavadbhyām | dhiṣṇyavadbhiḥ |
Dative | dhiṣṇyavate | dhiṣṇyavadbhyām | dhiṣṇyavadbhyaḥ |
Ablative | dhiṣṇyavataḥ | dhiṣṇyavadbhyām | dhiṣṇyavadbhyaḥ |
Genitive | dhiṣṇyavataḥ | dhiṣṇyavatoḥ | dhiṣṇyavatām |
Locative | dhiṣṇyavati | dhiṣṇyavatoḥ | dhiṣṇyavatsu |