Declension table of ?dhavalīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhavalīkṛtaḥ | dhavalīkṛtau | dhavalīkṛtāḥ |
Vocative | dhavalīkṛta | dhavalīkṛtau | dhavalīkṛtāḥ |
Accusative | dhavalīkṛtam | dhavalīkṛtau | dhavalīkṛtān |
Instrumental | dhavalīkṛtena | dhavalīkṛtābhyām | dhavalīkṛtaiḥ dhavalīkṛtebhiḥ |
Dative | dhavalīkṛtāya | dhavalīkṛtābhyām | dhavalīkṛtebhyaḥ |
Ablative | dhavalīkṛtāt | dhavalīkṛtābhyām | dhavalīkṛtebhyaḥ |
Genitive | dhavalīkṛtasya | dhavalīkṛtayoḥ | dhavalīkṛtānām |
Locative | dhavalīkṛte | dhavalīkṛtayoḥ | dhavalīkṛteṣu |