Declension table of ?dhavalībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhavalībhūtaḥ | dhavalībhūtau | dhavalībhūtāḥ |
Vocative | dhavalībhūta | dhavalībhūtau | dhavalībhūtāḥ |
Accusative | dhavalībhūtam | dhavalībhūtau | dhavalībhūtān |
Instrumental | dhavalībhūtena | dhavalībhūtābhyām | dhavalībhūtaiḥ dhavalībhūtebhiḥ |
Dative | dhavalībhūtāya | dhavalībhūtābhyām | dhavalībhūtebhyaḥ |
Ablative | dhavalībhūtāt | dhavalībhūtābhyām | dhavalībhūtebhyaḥ |
Genitive | dhavalībhūtasya | dhavalībhūtayoḥ | dhavalībhūtānām |
Locative | dhavalībhūte | dhavalībhūtayoḥ | dhavalībhūteṣu |