Declension table of ?dharmahantṛ

Deva

MasculineSingularDualPlural
Nominativedharmahantā dharmahantārau dharmahantāraḥ
Vocativedharmahantaḥ dharmahantārau dharmahantāraḥ
Accusativedharmahantāram dharmahantārau dharmahantṝn
Instrumentaldharmahantrā dharmahantṛbhyām dharmahantṛbhiḥ
Dativedharmahantre dharmahantṛbhyām dharmahantṛbhyaḥ
Ablativedharmahantuḥ dharmahantṛbhyām dharmahantṛbhyaḥ
Genitivedharmahantuḥ dharmahantroḥ dharmahantṝṇām
Locativedharmahantari dharmahantroḥ dharmahantṛṣu

Compound dharmahantṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria