Declension table of ?dharaṇīsutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dharaṇīsutaḥ | dharaṇīsutau | dharaṇīsutāḥ |
Vocative | dharaṇīsuta | dharaṇīsutau | dharaṇīsutāḥ |
Accusative | dharaṇīsutam | dharaṇīsutau | dharaṇīsutān |
Instrumental | dharaṇīsutena | dharaṇīsutābhyām | dharaṇīsutaiḥ dharaṇīsutebhiḥ |
Dative | dharaṇīsutāya | dharaṇīsutābhyām | dharaṇīsutebhyaḥ |
Ablative | dharaṇīsutāt | dharaṇīsutābhyām | dharaṇīsutebhyaḥ |
Genitive | dharaṇīsutasya | dharaṇīsutayoḥ | dharaṇīsutānām |
Locative | dharaṇīsute | dharaṇīsutayoḥ | dharaṇīsuteṣu |