Declension table of ?dharṣaṇātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dharṣaṇātmā | dharṣaṇātmānau | dharṣaṇātmānaḥ |
Vocative | dharṣaṇātman | dharṣaṇātmānau | dharṣaṇātmānaḥ |
Accusative | dharṣaṇātmānam | dharṣaṇātmānau | dharṣaṇātmanaḥ |
Instrumental | dharṣaṇātmanā | dharṣaṇātmabhyām | dharṣaṇātmabhiḥ |
Dative | dharṣaṇātmane | dharṣaṇātmabhyām | dharṣaṇātmabhyaḥ |
Ablative | dharṣaṇātmanaḥ | dharṣaṇātmabhyām | dharṣaṇātmabhyaḥ |
Genitive | dharṣaṇātmanaḥ | dharṣaṇātmanoḥ | dharṣaṇātmanām |
Locative | dharṣaṇātmani | dharṣaṇātmanoḥ | dharṣaṇātmasu |