Declension table of ?dhanamūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanamūlaḥ | dhanamūlau | dhanamūlāḥ |
Vocative | dhanamūla | dhanamūlau | dhanamūlāḥ |
Accusative | dhanamūlam | dhanamūlau | dhanamūlān |
Instrumental | dhanamūlena | dhanamūlābhyām | dhanamūlaiḥ dhanamūlebhiḥ |
Dative | dhanamūlāya | dhanamūlābhyām | dhanamūlebhyaḥ |
Ablative | dhanamūlāt | dhanamūlābhyām | dhanamūlebhyaḥ |
Genitive | dhanamūlasya | dhanamūlayoḥ | dhanamūlānām |
Locative | dhanamūle | dhanamūlayoḥ | dhanamūleṣu |