Declension table of ?dhāvamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvamānaḥ | dhāvamānau | dhāvamānāḥ |
Vocative | dhāvamāna | dhāvamānau | dhāvamānāḥ |
Accusative | dhāvamānam | dhāvamānau | dhāvamānān |
Instrumental | dhāvamānena | dhāvamānābhyām | dhāvamānaiḥ dhāvamānebhiḥ |
Dative | dhāvamānāya | dhāvamānābhyām | dhāvamānebhyaḥ |
Ablative | dhāvamānāt | dhāvamānābhyām | dhāvamānebhyaḥ |
Genitive | dhāvamānasya | dhāvamānayoḥ | dhāvamānānām |
Locative | dhāvamāne | dhāvamānayoḥ | dhāvamāneṣu |