Declension table of ?dhātuvikāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātuvikāraḥ | dhātuvikārau | dhātuvikārāḥ |
Vocative | dhātuvikāra | dhātuvikārau | dhātuvikārāḥ |
Accusative | dhātuvikāram | dhātuvikārau | dhātuvikārān |
Instrumental | dhātuvikāreṇa | dhātuvikārābhyām | dhātuvikāraiḥ dhātuvikārebhiḥ |
Dative | dhātuvikārāya | dhātuvikārābhyām | dhātuvikārebhyaḥ |
Ablative | dhātuvikārāt | dhātuvikārābhyām | dhātuvikārebhyaḥ |
Genitive | dhātuvikārasya | dhātuvikārayoḥ | dhātuvikārāṇām |
Locative | dhātuvikāre | dhātuvikārayoḥ | dhātuvikāreṣu |