Declension table of ?dhāturūpādarśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāturūpādarśaḥ | dhāturūpādarśau | dhāturūpādarśāḥ |
Vocative | dhāturūpādarśa | dhāturūpādarśau | dhāturūpādarśāḥ |
Accusative | dhāturūpādarśam | dhāturūpādarśau | dhāturūpādarśān |
Instrumental | dhāturūpādarśena | dhāturūpādarśābhyām | dhāturūpādarśaiḥ dhāturūpādarśebhiḥ |
Dative | dhāturūpādarśāya | dhāturūpādarśābhyām | dhāturūpādarśebhyaḥ |
Ablative | dhāturūpādarśāt | dhāturūpādarśābhyām | dhāturūpādarśebhyaḥ |
Genitive | dhāturūpādarśasya | dhāturūpādarśayoḥ | dhāturūpādarśānām |
Locative | dhāturūpādarśe | dhāturūpādarśayoḥ | dhāturūpādarśeṣu |