Declension table of ?dhātukośaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātukośaḥ | dhātukośau | dhātukośāḥ |
Vocative | dhātukośa | dhātukośau | dhātukośāḥ |
Accusative | dhātukośam | dhātukośau | dhātukośān |
Instrumental | dhātukośena | dhātukośābhyām | dhātukośaiḥ dhātukośebhiḥ |
Dative | dhātukośāya | dhātukośābhyām | dhātukośebhyaḥ |
Ablative | dhātukośāt | dhātukośābhyām | dhātukośebhyaḥ |
Genitive | dhātukośasya | dhātukośayoḥ | dhātukośānām |
Locative | dhātukośe | dhātukośayoḥ | dhātukośeṣu |