Declension table of ?dhātukṣayakāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātukṣayakāsaḥ | dhātukṣayakāsau | dhātukṣayakāsāḥ |
Vocative | dhātukṣayakāsa | dhātukṣayakāsau | dhātukṣayakāsāḥ |
Accusative | dhātukṣayakāsam | dhātukṣayakāsau | dhātukṣayakāsān |
Instrumental | dhātukṣayakāsena | dhātukṣayakāsābhyām | dhātukṣayakāsaiḥ dhātukṣayakāsebhiḥ |
Dative | dhātukṣayakāsāya | dhātukṣayakāsābhyām | dhātukṣayakāsebhyaḥ |
Ablative | dhātukṣayakāsāt | dhātukṣayakāsābhyām | dhātukṣayakāsebhyaḥ |
Genitive | dhātukṣayakāsasya | dhātukṣayakāsayoḥ | dhātukṣayakāsānām |
Locative | dhātukṣayakāse | dhātukṣayakāsayoḥ | dhātukṣayakāseṣu |