Declension table of ?dhātukṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātukṣayaḥ | dhātukṣayau | dhātukṣayāḥ |
Vocative | dhātukṣaya | dhātukṣayau | dhātukṣayāḥ |
Accusative | dhātukṣayam | dhātukṣayau | dhātukṣayān |
Instrumental | dhātukṣayeṇa | dhātukṣayābhyām | dhātukṣayaiḥ dhātukṣayebhiḥ |
Dative | dhātukṣayāya | dhātukṣayābhyām | dhātukṣayebhyaḥ |
Ablative | dhātukṣayāt | dhātukṣayābhyām | dhātukṣayebhyaḥ |
Genitive | dhātukṣayasya | dhātukṣayayoḥ | dhātukṣayāṇām |
Locative | dhātukṣaye | dhātukṣayayoḥ | dhātukṣayeṣu |