Declension table of ?dhātṛputraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātṛputraḥ | dhātṛputrau | dhātṛputrāḥ |
Vocative | dhātṛputra | dhātṛputrau | dhātṛputrāḥ |
Accusative | dhātṛputram | dhātṛputrau | dhātṛputrān |
Instrumental | dhātṛputreṇa | dhātṛputrābhyām | dhātṛputraiḥ dhātṛputrebhiḥ |
Dative | dhātṛputrāya | dhātṛputrābhyām | dhātṛputrebhyaḥ |
Ablative | dhātṛputrāt | dhātṛputrābhyām | dhātṛputrebhyaḥ |
Genitive | dhātṛputrasya | dhātṛputrayoḥ | dhātṛputrāṇām |
Locative | dhātṛputre | dhātṛputrayoḥ | dhātṛputreṣu |