Declension table of ?dhāroṣṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāroṣṇaḥ | dhāroṣṇau | dhāroṣṇāḥ |
Vocative | dhāroṣṇa | dhāroṣṇau | dhāroṣṇāḥ |
Accusative | dhāroṣṇam | dhāroṣṇau | dhāroṣṇān |
Instrumental | dhāroṣṇena | dhāroṣṇābhyām | dhāroṣṇaiḥ dhāroṣṇebhiḥ |
Dative | dhāroṣṇāya | dhāroṣṇābhyām | dhāroṣṇebhyaḥ |
Ablative | dhāroṣṇāt | dhāroṣṇābhyām | dhāroṣṇebhyaḥ |
Genitive | dhāroṣṇasya | dhāroṣṇayoḥ | dhāroṣṇānām |
Locative | dhāroṣṇe | dhāroṣṇayoḥ | dhāroṣṇeṣu |