Declension table of ?dhāravākaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāravākaḥ | dhāravākau | dhāravākāḥ |
Vocative | dhāravāka | dhāravākau | dhāravākāḥ |
Accusative | dhāravākam | dhāravākau | dhāravākān |
Instrumental | dhāravākeṇa | dhāravākābhyām | dhāravākaiḥ dhāravākebhiḥ |
Dative | dhāravākāya | dhāravākābhyām | dhāravākebhyaḥ |
Ablative | dhāravākāt | dhāravākābhyām | dhāravākebhyaḥ |
Genitive | dhāravākasya | dhāravākayoḥ | dhāravākāṇām |
Locative | dhāravāke | dhāravākayoḥ | dhāravākeṣu |