Declension table of ?dhāraṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇīyaḥ | dhāraṇīyau | dhāraṇīyāḥ |
Vocative | dhāraṇīya | dhāraṇīyau | dhāraṇīyāḥ |
Accusative | dhāraṇīyam | dhāraṇīyau | dhāraṇīyān |
Instrumental | dhāraṇīyena | dhāraṇīyābhyām | dhāraṇīyaiḥ dhāraṇīyebhiḥ |
Dative | dhāraṇīyāya | dhāraṇīyābhyām | dhāraṇīyebhyaḥ |
Ablative | dhāraṇīyāt | dhāraṇīyābhyām | dhāraṇīyebhyaḥ |
Genitive | dhāraṇīyasya | dhāraṇīyayoḥ | dhāraṇīyānām |
Locative | dhāraṇīye | dhāraṇīyayoḥ | dhāraṇīyeṣu |