Declension table of ?dhānyamāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyamāyaḥ | dhānyamāyau | dhānyamāyāḥ |
Vocative | dhānyamāya | dhānyamāyau | dhānyamāyāḥ |
Accusative | dhānyamāyam | dhānyamāyau | dhānyamāyān |
Instrumental | dhānyamāyena | dhānyamāyābhyām | dhānyamāyaiḥ dhānyamāyebhiḥ |
Dative | dhānyamāyāya | dhānyamāyābhyām | dhānyamāyebhyaḥ |
Ablative | dhānyamāyāt | dhānyamāyābhyām | dhānyamāyebhyaḥ |
Genitive | dhānyamāyasya | dhānyamāyayoḥ | dhānyamāyānām |
Locative | dhānyamāye | dhānyamāyayoḥ | dhānyamāyeṣu |