Declension table of ?dhānyamātṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyamātā | dhānyamātārau | dhānyamātāraḥ |
Vocative | dhānyamātaḥ | dhānyamātārau | dhānyamātāraḥ |
Accusative | dhānyamātāram | dhānyamātārau | dhānyamātṝn |
Instrumental | dhānyamātrā | dhānyamātṛbhyām | dhānyamātṛbhiḥ |
Dative | dhānyamātre | dhānyamātṛbhyām | dhānyamātṛbhyaḥ |
Ablative | dhānyamātuḥ | dhānyamātṛbhyām | dhānyamātṛbhyaḥ |
Genitive | dhānyamātuḥ | dhānyamātroḥ | dhānyamātṝṇām |
Locative | dhānyamātari | dhānyamātroḥ | dhānyamātṛṣu |