Declension table of ?dhānyadhanavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyadhanavān | dhānyadhanavantau | dhānyadhanavantaḥ |
Vocative | dhānyadhanavan | dhānyadhanavantau | dhānyadhanavantaḥ |
Accusative | dhānyadhanavantam | dhānyadhanavantau | dhānyadhanavataḥ |
Instrumental | dhānyadhanavatā | dhānyadhanavadbhyām | dhānyadhanavadbhiḥ |
Dative | dhānyadhanavate | dhānyadhanavadbhyām | dhānyadhanavadbhyaḥ |
Ablative | dhānyadhanavataḥ | dhānyadhanavadbhyām | dhānyadhanavadbhyaḥ |
Genitive | dhānyadhanavataḥ | dhānyadhanavatoḥ | dhānyadhanavatām |
Locative | dhānyadhanavati | dhānyadhanavatoḥ | dhānyadhanavatsu |