Declension table of ?dhānadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānadaḥ | dhānadau | dhānadāḥ |
Vocative | dhānada | dhānadau | dhānadāḥ |
Accusative | dhānadam | dhānadau | dhānadān |
Instrumental | dhānadena | dhānadābhyām | dhānadaiḥ dhānadebhiḥ |
Dative | dhānadāya | dhānadābhyām | dhānadebhyaḥ |
Ablative | dhānadāt | dhānadābhyām | dhānadebhyaḥ |
Genitive | dhānadasya | dhānadayoḥ | dhānadānām |
Locative | dhānade | dhānadayoḥ | dhānadeṣu |