Declension table of ?dhānāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānāvān | dhānāvantau | dhānāvantaḥ |
Vocative | dhānāvan | dhānāvantau | dhānāvantaḥ |
Accusative | dhānāvantam | dhānāvantau | dhānāvataḥ |
Instrumental | dhānāvatā | dhānāvadbhyām | dhānāvadbhiḥ |
Dative | dhānāvate | dhānāvadbhyām | dhānāvadbhyaḥ |
Ablative | dhānāvataḥ | dhānāvadbhyām | dhānāvadbhyaḥ |
Genitive | dhānāvataḥ | dhānāvatoḥ | dhānāvatām |
Locative | dhānāvati | dhānāvatoḥ | dhānāvatsu |