Declension table of ?dhāmasācDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāmasāk | dhāmasācau | dhāmasācaḥ |
Vocative | dhāmasāk | dhāmasācau | dhāmasācaḥ |
Accusative | dhāmasācam | dhāmasācau | dhāmasācaḥ |
Instrumental | dhāmasācā | dhāmasāgbhyām | dhāmasāgbhiḥ |
Dative | dhāmasāce | dhāmasāgbhyām | dhāmasāgbhyaḥ |
Ablative | dhāmasācaḥ | dhāmasāgbhyām | dhāmasāgbhyaḥ |
Genitive | dhāmasācaḥ | dhāmasācoḥ | dhāmasācām |
Locative | dhāmasāci | dhāmasācoḥ | dhāmasākṣu |