Declension table of ?dhāmabhājDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāmabhāk | dhāmabhājau | dhāmabhājaḥ |
Vocative | dhāmabhāk | dhāmabhājau | dhāmabhājaḥ |
Accusative | dhāmabhājam | dhāmabhājau | dhāmabhājaḥ |
Instrumental | dhāmabhājā | dhāmabhāgbhyām | dhāmabhāgbhiḥ |
Dative | dhāmabhāje | dhāmabhāgbhyām | dhāmabhāgbhyaḥ |
Ablative | dhāmabhājaḥ | dhāmabhāgbhyām | dhāmabhāgbhyaḥ |
Genitive | dhāmabhājaḥ | dhāmabhājoḥ | dhāmabhājām |
Locative | dhāmabhāji | dhāmabhājoḥ | dhāmabhākṣu |