Declension table of ?dhāṇakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāṇakaḥ | dhāṇakau | dhāṇakāḥ |
Vocative | dhāṇaka | dhāṇakau | dhāṇakāḥ |
Accusative | dhāṇakam | dhāṇakau | dhāṇakān |
Instrumental | dhāṇakena | dhāṇakābhyām | dhāṇakaiḥ dhāṇakebhiḥ |
Dative | dhāṇakāya | dhāṇakābhyām | dhāṇakebhyaḥ |
Ablative | dhāṇakāt | dhāṇakābhyām | dhāṇakebhyaḥ |
Genitive | dhāṇakasya | dhāṇakayoḥ | dhāṇakānām |
Locative | dhāṇake | dhāṇakayoḥ | dhāṇakeṣu |