Declension table of ?dhṛtotsekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛtotsekaḥ | dhṛtotsekau | dhṛtotsekāḥ |
Vocative | dhṛtotseka | dhṛtotsekau | dhṛtotsekāḥ |
Accusative | dhṛtotsekam | dhṛtotsekau | dhṛtotsekān |
Instrumental | dhṛtotsekena | dhṛtotsekābhyām | dhṛtotsekaiḥ dhṛtotsekebhiḥ |
Dative | dhṛtotsekāya | dhṛtotsekābhyām | dhṛtotsekebhyaḥ |
Ablative | dhṛtotsekāt | dhṛtotsekābhyām | dhṛtotsekebhyaḥ |
Genitive | dhṛtotsekasya | dhṛtotsekayoḥ | dhṛtotsekānām |
Locative | dhṛtotseke | dhṛtotsekayoḥ | dhṛtotsekeṣu |