Declension table of dhṛtaniścayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛtaniścayaḥ | dhṛtaniścayau | dhṛtaniścayāḥ |
Vocative | dhṛtaniścaya | dhṛtaniścayau | dhṛtaniścayāḥ |
Accusative | dhṛtaniścayam | dhṛtaniścayau | dhṛtaniścayān |
Instrumental | dhṛtaniścayena | dhṛtaniścayābhyām | dhṛtaniścayaiḥ dhṛtaniścayebhiḥ |
Dative | dhṛtaniścayāya | dhṛtaniścayābhyām | dhṛtaniścayebhyaḥ |
Ablative | dhṛtaniścayāt | dhṛtaniścayābhyām | dhṛtaniścayebhyaḥ |
Genitive | dhṛtaniścayasya | dhṛtaniścayayoḥ | dhṛtaniścayānām |
Locative | dhṛtaniścaye | dhṛtaniścayayoḥ | dhṛtaniścayeṣu |