Declension table of ?dhṛṣṭarathaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛṣṭarathaḥ | dhṛṣṭarathau | dhṛṣṭarathāḥ |
Vocative | dhṛṣṭaratha | dhṛṣṭarathau | dhṛṣṭarathāḥ |
Accusative | dhṛṣṭaratham | dhṛṣṭarathau | dhṛṣṭarathān |
Instrumental | dhṛṣṭarathena | dhṛṣṭarathābhyām | dhṛṣṭarathaiḥ dhṛṣṭarathebhiḥ |
Dative | dhṛṣṭarathāya | dhṛṣṭarathābhyām | dhṛṣṭarathebhyaḥ |
Ablative | dhṛṣṭarathāt | dhṛṣṭarathābhyām | dhṛṣṭarathebhyaḥ |
Genitive | dhṛṣṭarathasya | dhṛṣṭarathayoḥ | dhṛṣṭarathānām |
Locative | dhṛṣṭarathe | dhṛṣṭarathayoḥ | dhṛṣṭaratheṣu |