Declension table of ?devatālayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devatālayaḥ | devatālayau | devatālayāḥ |
Vocative | devatālaya | devatālayau | devatālayāḥ |
Accusative | devatālayam | devatālayau | devatālayān |
Instrumental | devatālayena | devatālayābhyām | devatālayaiḥ devatālayebhiḥ |
Dative | devatālayāya | devatālayābhyām | devatālayebhyaḥ |
Ablative | devatālayāt | devatālayābhyām | devatālayebhyaḥ |
Genitive | devatālayasya | devatālayayoḥ | devatālayānām |
Locative | devatālaye | devatālayayoḥ | devatālayeṣu |