Declension table of ?devasakhi

Deva

MasculineSingularDualPlural
Nominativedevasakhiḥ devasakhī devasakhayaḥ
Vocativedevasakhe devasakhī devasakhayaḥ
Accusativedevasakhim devasakhī devasakhīn
Instrumentaldevasakhinā devasakhibhyām devasakhibhiḥ
Dativedevasakhaye devasakhibhyām devasakhibhyaḥ
Ablativedevasakheḥ devasakhibhyām devasakhibhyaḥ
Genitivedevasakheḥ devasakhyoḥ devasakhīnām
Locativedevasakhau devasakhyoḥ devasakhiṣu

Compound devasakhi -

Adverb -devasakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria