Declension table of ?devakhātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devakhātaḥ | devakhātau | devakhātāḥ |
Vocative | devakhāta | devakhātau | devakhātāḥ |
Accusative | devakhātam | devakhātau | devakhātān |
Instrumental | devakhātena | devakhātābhyām | devakhātaiḥ devakhātebhiḥ |
Dative | devakhātāya | devakhātābhyām | devakhātebhyaḥ |
Ablative | devakhātāt | devakhātābhyām | devakhātebhyaḥ |
Genitive | devakhātasya | devakhātayoḥ | devakhātānām |
Locative | devakhāte | devakhātayoḥ | devakhāteṣu |