Declension table of ?devagranthiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devagranthiḥ | devagranthī | devagranthayaḥ |
Vocative | devagranthe | devagranthī | devagranthayaḥ |
Accusative | devagranthim | devagranthī | devagranthīn |
Instrumental | devagranthinā | devagranthibhyām | devagranthibhiḥ |
Dative | devagranthaye | devagranthibhyām | devagranthibhyaḥ |
Ablative | devagrantheḥ | devagranthibhyām | devagranthibhyaḥ |
Genitive | devagrantheḥ | devagranthyoḥ | devagranthīnām |
Locative | devagranthau | devagranthyoḥ | devagranthiṣu |