Declension table of ?devāsuravinirmātṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devāsuravinirmātā | devāsuravinirmātārau | devāsuravinirmātāraḥ |
Vocative | devāsuravinirmātaḥ | devāsuravinirmātārau | devāsuravinirmātāraḥ |
Accusative | devāsuravinirmātāram | devāsuravinirmātārau | devāsuravinirmātṝn |
Instrumental | devāsuravinirmātrā | devāsuravinirmātṛbhyām | devāsuravinirmātṛbhiḥ |
Dative | devāsuravinirmātre | devāsuravinirmātṛbhyām | devāsuravinirmātṛbhyaḥ |
Ablative | devāsuravinirmātuḥ | devāsuravinirmātṛbhyām | devāsuravinirmātṛbhyaḥ |
Genitive | devāsuravinirmātuḥ | devāsuravinirmātroḥ | devāsuravinirmātṝṇām |
Locative | devāsuravinirmātari | devāsuravinirmātroḥ | devāsuravinirmātṛṣu |