Declension table of ?darśanakāṅkṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | darśanakāṅkṣī | darśanakāṅkṣiṇau | darśanakāṅkṣiṇaḥ |
Vocative | darśanakāṅkṣin | darśanakāṅkṣiṇau | darśanakāṅkṣiṇaḥ |
Accusative | darśanakāṅkṣiṇam | darśanakāṅkṣiṇau | darśanakāṅkṣiṇaḥ |
Instrumental | darśanakāṅkṣiṇā | darśanakāṅkṣibhyām | darśanakāṅkṣibhiḥ |
Dative | darśanakāṅkṣiṇe | darśanakāṅkṣibhyām | darśanakāṅkṣibhyaḥ |
Ablative | darśanakāṅkṣiṇaḥ | darśanakāṅkṣibhyām | darśanakāṅkṣibhyaḥ |
Genitive | darśanakāṅkṣiṇaḥ | darśanakāṅkṣiṇoḥ | darśanakāṅkṣiṇām |
Locative | darśanakāṅkṣiṇi | darśanakāṅkṣiṇoḥ | darśanakāṅkṣiṣu |