Declension table of ?dakṣiṇāvartaka

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāvartakaḥ dakṣiṇāvartakau dakṣiṇāvartakāḥ
Vocativedakṣiṇāvartaka dakṣiṇāvartakau dakṣiṇāvartakāḥ
Accusativedakṣiṇāvartakam dakṣiṇāvartakau dakṣiṇāvartakān
Instrumentaldakṣiṇāvartakena dakṣiṇāvartakābhyām dakṣiṇāvartakaiḥ dakṣiṇāvartakebhiḥ
Dativedakṣiṇāvartakāya dakṣiṇāvartakābhyām dakṣiṇāvartakebhyaḥ
Ablativedakṣiṇāvartakāt dakṣiṇāvartakābhyām dakṣiṇāvartakebhyaḥ
Genitivedakṣiṇāvartakasya dakṣiṇāvartakayoḥ dakṣiṇāvartakānām
Locativedakṣiṇāvartake dakṣiṇāvartakayoḥ dakṣiṇāvartakeṣu

Compound dakṣiṇāvartaka -

Adverb -dakṣiṇāvartakam -dakṣiṇāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria