Declension table of ?dakṣiṇāvartakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāvartakaḥ | dakṣiṇāvartakau | dakṣiṇāvartakāḥ |
Vocative | dakṣiṇāvartaka | dakṣiṇāvartakau | dakṣiṇāvartakāḥ |
Accusative | dakṣiṇāvartakam | dakṣiṇāvartakau | dakṣiṇāvartakān |
Instrumental | dakṣiṇāvartakena | dakṣiṇāvartakābhyām | dakṣiṇāvartakaiḥ dakṣiṇāvartakebhiḥ |
Dative | dakṣiṇāvartakāya | dakṣiṇāvartakābhyām | dakṣiṇāvartakebhyaḥ |
Ablative | dakṣiṇāvartakāt | dakṣiṇāvartakābhyām | dakṣiṇāvartakebhyaḥ |
Genitive | dakṣiṇāvartakasya | dakṣiṇāvartakayoḥ | dakṣiṇāvartakānām |
Locative | dakṣiṇāvartake | dakṣiṇāvartakayoḥ | dakṣiṇāvartakeṣu |