Declension table of ?dakṣiṇācalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇācalaḥ | dakṣiṇācalau | dakṣiṇācalāḥ |
Vocative | dakṣiṇācala | dakṣiṇācalau | dakṣiṇācalāḥ |
Accusative | dakṣiṇācalam | dakṣiṇācalau | dakṣiṇācalān |
Instrumental | dakṣiṇācalena | dakṣiṇācalābhyām | dakṣiṇācalaiḥ dakṣiṇācalebhiḥ |
Dative | dakṣiṇācalāya | dakṣiṇācalābhyām | dakṣiṇācalebhyaḥ |
Ablative | dakṣiṇācalāt | dakṣiṇācalābhyām | dakṣiṇācalebhyaḥ |
Genitive | dakṣiṇācalasya | dakṣiṇācalayoḥ | dakṣiṇācalānām |
Locative | dakṣiṇācale | dakṣiṇācalayoḥ | dakṣiṇācaleṣu |