Declension table of ?daiśeya

Deva

MasculineSingularDualPlural
Nominativedaiśeyaḥ daiśeyau daiśeyāḥ
Vocativedaiśeya daiśeyau daiśeyāḥ
Accusativedaiśeyam daiśeyau daiśeyān
Instrumentaldaiśeyena daiśeyābhyām daiśeyaiḥ daiśeyebhiḥ
Dativedaiśeyāya daiśeyābhyām daiśeyebhyaḥ
Ablativedaiśeyāt daiśeyābhyām daiśeyebhyaḥ
Genitivedaiśeyasya daiśeyayoḥ daiśeyānām
Locativedaiśeye daiśeyayoḥ daiśeyeṣu

Compound daiśeya -

Adverb -daiśeyam -daiśeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria