Declension table of ?daiyāmpātiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daiyāmpātiḥ | daiyāmpātī | daiyāmpātayaḥ |
Vocative | daiyāmpāte | daiyāmpātī | daiyāmpātayaḥ |
Accusative | daiyāmpātim | daiyāmpātī | daiyāmpātīn |
Instrumental | daiyāmpātinā | daiyāmpātibhyām | daiyāmpātibhiḥ |
Dative | daiyāmpātaye | daiyāmpātibhyām | daiyāmpātibhyaḥ |
Ablative | daiyāmpāteḥ | daiyāmpātibhyām | daiyāmpātibhyaḥ |
Genitive | daiyāmpāteḥ | daiyāmpātyoḥ | daiyāmpātīnām |
Locative | daiyāmpātau | daiyāmpātyoḥ | daiyāmpātiṣu |