Declension table of ?daivasthāniDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daivasthāniḥ | daivasthānī | daivasthānayaḥ |
Vocative | daivasthāne | daivasthānī | daivasthānayaḥ |
Accusative | daivasthānim | daivasthānī | daivasthānīn |
Instrumental | daivasthāninā | daivasthānibhyām | daivasthānibhiḥ |
Dative | daivasthānaye | daivasthānibhyām | daivasthānibhyaḥ |
Ablative | daivasthāneḥ | daivasthānibhyām | daivasthānibhyaḥ |
Genitive | daivasthāneḥ | daivasthānyoḥ | daivasthānīnām |
Locative | daivasthānau | daivasthānyoḥ | daivasthāniṣu |