Declension table of ?daivānurodhinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daivānurodhī | daivānurodhinau | daivānurodhinaḥ |
Vocative | daivānurodhin | daivānurodhinau | daivānurodhinaḥ |
Accusative | daivānurodhinam | daivānurodhinau | daivānurodhinaḥ |
Instrumental | daivānurodhinā | daivānurodhibhyām | daivānurodhibhiḥ |
Dative | daivānurodhine | daivānurodhibhyām | daivānurodhibhyaḥ |
Ablative | daivānurodhinaḥ | daivānurodhibhyām | daivānurodhibhyaḥ |
Genitive | daivānurodhinaḥ | daivānurodhinoḥ | daivānurodhinām |
Locative | daivānurodhini | daivānurodhinoḥ | daivānurodhiṣu |