Declension table of ?daṇḍaprajitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍaprajitaḥ | daṇḍaprajitau | daṇḍaprajitāḥ |
Vocative | daṇḍaprajita | daṇḍaprajitau | daṇḍaprajitāḥ |
Accusative | daṇḍaprajitam | daṇḍaprajitau | daṇḍaprajitān |
Instrumental | daṇḍaprajitena | daṇḍaprajitābhyām | daṇḍaprajitaiḥ daṇḍaprajitebhiḥ |
Dative | daṇḍaprajitāya | daṇḍaprajitābhyām | daṇḍaprajitebhyaḥ |
Ablative | daṇḍaprajitāt | daṇḍaprajitābhyām | daṇḍaprajitebhyaḥ |
Genitive | daṇḍaprajitasya | daṇḍaprajitayoḥ | daṇḍaprajitānām |
Locative | daṇḍaprajite | daṇḍaprajitayoḥ | daṇḍaprajiteṣu |